B 195-26 Lalitādevīpārthivārohaṇavidhi

Manuscript culture infobox

Filmed in: B 195/26
Title: Lalitādevīpārthivārohaṇavidhi
Dimensions: 32 x 10 cm x 7 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/109
Remarks:


Reel No. B 0195/26

Inventory No. 27105

Title Lalitādevῑpārthivārohaṇavidhi

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State complete

Size 32.0 x 10.0 cm

Binding Hole(s)

Folios 7

Lines per Page 9

Foliation figures in middle left-hand margin of the verso with the abbreviation ū pavitrārohaṇa

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/109

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīparadevatāyai ||


atha lalitādevyāḥ pavitrārohaṇavidhir likhyate ||


nakasakā coya vidhithyaṃ || gāna kāva pūtikācisyaṃ phaya || || nakasa sakalatāṅa vasapāvate ||


yajamāna puṣpabhājana yācake || || sūryyārgha || gurunamaskāra || digapūjā ||


kalaśakumbhapātrapūjā || vidhithyaṃ śrīśrīcakrapūjā yāya || jāpastotratvaṃ || || thanāpūtikāpūjā || ||


potavāsana svastika yāya tāyahole || sijalakoṭala catuḥsaṃskāra yāya || mūlena nirīkṣaṇaṃ ||


gāyatryāprokṣaṇaṃ || astreṇa tāḍanaṃ || kavacenāvaguṇṭhanaṃ || dhenumudrayāmṛtīkaraṇaṃ ||


nirmmalaṃ bhāvayet || (fol. 1r1–5)


End

stotra ||


śrīsaṃvarttā ||


caṇḍimuṇḍi kṛtaṃ tubhyaṃ carmavāsanadīpikaṃ ||


gajacarmmadharaṃ devaṃ caṇḍanāthāya te namaḥ ||


bhagavan tvatprasādena pūjāphalam akhaṇḍitaṃ ||


mamāstu tatsusaṃpūrṇaṃ tvatprasādāt prabho mama ||


tarppaṇa ||


hrṁ śrīṁ clūṁ śrīkulacaṇḍanāthāya idaṃ nirmālyaṃ nivedayāmi ||


ekānekaºº || ambepūrvvaºº || caṇḍanvaṃ balinvaṃ visarjjaṇaṃ || sakhinatulake || || caṇḍacūya khosa


pūtakāsyenakā va ||


gaṃgā tvaṃ paramā devi pavitraṃ pāpanāśinī ||


nirmmālyalehacūrṇañ ca vāhayed yajñakaśmala(ṃ) ||


vīlajana snānādi pāpaprakṣyālya || || abhiṣeka || caṇḍanādi(!) || āśīrvvāda pūtakā || sākṣī thāya || || (fol. 7v2–6)




«Colophon(s)»


iti śrīlalitādevyāḥ pavitrāropanavidhiḥ samāptā(!) || || (fol. 7v6–7)



Microfilm Details

Reel No. B 0195/26

Date of Filming not indicated

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 08-05-2012

Bibliography